श्रावकों के लिए त्रेपन क्रियाओं का रयणसार आदि ग्रंथों में विधान है। इनके व्रत की विधि व्रत तिथि निर्णय में कही गई है। इसमें ८ मूलगुण, १ रात्रिभोजन त्याग, १ जलगालन, १ साम्यभाव, ५ अणुव्रत, ३ गुणव्रत, ४ शिक्षाव्रत, ४ दान, ११ प्रतिमा, १२ तप और ३ रत्नत्रय, ऐसे त्रेपन क्रियाओं के त्रेपन व्रत माने हैं। इनकी तिथियाँ निम्न प्रकार हैं-
आठ मूलगुण के——अष्टमी के ८ व्रत
रात्रिभोजन त्याग का——प्रतिपदा का १ व्रत
जलगालन का——प्रतिपदा का १ व्रत
साम्यभाव का——प्रतिपदा का १ व्रत
पाँच अणुव्रत के——पंचमी के ५ व्रत
तीन गुणव्रत के——तृतीया के ३ व्रत
चार शिक्षाव्रत के——चतुर्थी के ४ व्रत
चार दान के——चतुर्थी के ४ व्रत
ग्यारह प्रतिमा के——एकादशी के ११ व्रत
बारह तप के——द्वादशी के १२ व्रततीन
रत्नत्रय के——तृतीया के ३ व्रत

इस प्रकार त्रेपन व्रत किये जाते हैं। इनमें उत्कृष्ट व्रत तो उपवास से किया जाता है। मध्यम व्रत जल, फल, मेवा, दूध आदि अल्प आहार से किया जाता है तथा जघन्य व्रत एक बार शुद्ध भोजन करके ‘एकाशन’ से भी किया जाता है। यदि तिथि से व्रत नहीं कर सकते, तो खुले व्रत अर्थात् अष्टमी, चतुर्दशी आदि को कभी भी ५३ व्रत कर सकते हैं। इस व्रत के ५३ मंत्र व समुच्चय मंत्र आगे दिये हैं। प्रत्येक व्रत में चौबीस भगवान की प्रतिमा का या किन्हीं भी तीर्थंकर की प्रतिमा का अभिषेक करके चौबीसी पूजा और व्रत की पूजा करें एवं प्रत्येक व्रत में समुच्चय मंत्र की १ माला जपकर प्रत्येक मंत्रों में से १-१ मंत्र की क्रम से जाप्य करें, ऐसे त्रेपन व्रतों को पूर्ण करें। इन त्रेपन क्रिया के मंत्रों में गुणव्रत एवं शिक्षाव्रतों को श्री गौतम स्वामी द्वारा कथित पाक्षिकयतिप्रतिक्रमण से लिया गया है। व्रत पूर्ण कर शक्ति के अनुसार उद्यापन में जिनप्रतिमा प्रतिष्ठा, ग्रंथ प्रकाशन आदि कराके त्रेपन-त्रेपन वस्तुओं को-छत्र, चँवर आदि को मंदिर में देवें एवं त्रेपन-त्रेपन फल चढ़ाकर पूजा करके व्रत पूर्ण करें। इस व्रत से श्रावक धर्म, जो कि मुनिधर्म का छोटा भाई है, इस धर्म की पूर्णता होती है एवं वह उत्तम श्रावक मुनि बनकर मोक्ष प्राप्त करने का अधिकारी बन जाता है अर्थात् इस व्रत का फल परंपरा से मोक्ष को प्राप्त कराने वाला है। श्रावक त्रेपन क्रिया व्रत पूजा एवं जाप्य

-स्थापना-

ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरसमूह! अत्र अवतर अवतर संवौषट् आह्वाननं।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरसमूह! अत्र तिष्ठ तिष्ठ ठ: ठ: स्थापनं।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरसमूह! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं।

-अथाष्टक मंत्र-

ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: जलं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: चंदनं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: अक्षतं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: पुष्पं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: नैवेद्यं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: दीपं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: धूपं निर्वपामीति स्वाहा।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: फलं निर्वपामीति स्वाहा।
उदक चंदन तंदुल पुष्पकैश्चरूसुदीपसुधूपफलाघ्र्य कै:।

धवलमंगलगानरवाकुले, जिनगृहे जिनधर्ममहं यजे।।९।।
ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्य: अघ्र्यं निर्वपामीति स्वाहा। शांतये शांतिधारा। पुष्पांजलि:।

समुच्चय मंत्र

जाप्य-ॐ ह्रीं श्रावकत्रिपञ्चाशत्क्रियाविशुद्धये श्रीचतुर्विंशतितीर्थंकरेभ्यो नम:।
प्रत्येक मंत्र ५३-
१. ॐ ह्रीं मद्यत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२. ॐ ह्रीं पलत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३. ॐ ह्रीं मधुत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४. ॐ ह्रीं वटफलत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
५. ॐ ह्रीं पिप्पलफलत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
६. ॐ ह्रीं उदुम्बरफलत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
७. ॐ ह्रीं प्लक्षफलत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
८. ॐ ह्रीं फल्गुफलत्यागमूलगुणक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
९. ॐ ह्रीं रात्रिभोजनत्यागक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१०. ॐ ह्रीं जलगालनक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
११. ॐ ह्रीं साम्यभावनाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१२. ॐ ह्रीं अहिंसाणुव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१३. ॐ ह्रीं सत्याणुव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१४. ॐ ह्रीं अचौर्याणुव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१५. ॐ ह्रीं ब्रह्मचर्याणुव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१६. ॐ ह्रीं परिग्रहपरिमाणाणुव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१७. ॐ ह्रीं दिग्विदिक्परिमाणगुणव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१८. ॐ ह्रीं विविधानर्थदण्डत्यागगुणव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१९. ॐ ह्रीं भोगोपभोगपरिमाणगुणव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२०. ॐ ह्रीं सामायिकशिक्षाव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२१. ॐ ह्रीं प्रोषधोपवासशिक्षाव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२२. ॐ ह्रीं अतिथिसंविभागशिक्षाव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२३. ॐ ह्रीं पश्चिमसल्लेखनाशिक्षाव्रतक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२४. ॐ ह्रीं आहारदानक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२५. ॐ ह्रीं औषधिदानक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२६. ॐ ह्रीं शास्त्रदानक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२७. ॐ ह्रीं अभयदानक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२८. ॐ ह्रीं दर्शनप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
२९. ॐ ह्रीं व्रतप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३०. ॐ ह्रीं सामायिकप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३१. ॐ ह्रीं प्रोषधोपवासप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३२. ॐ ह्रीं सचित्तत्यागप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३३. ॐ ह्रीं रात्रिभुक्तित्यागप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३४. ॐ ह्रीं ब्रह्मचर्यप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३५. ॐ ह्रीं आरंभत्यागप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३६. ॐ ह्रीं परिग्रहत्यागप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३७. ॐ ह्रीं अनुमतित्यागप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३८. ॐ ह्रीं उद्दिष्टत्यागप्रतिमाक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
३९. ॐ ह्रीं अनशनतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४०. ॐ ह्रीं अवमौदर्यतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४१. ॐ ह्रीं वृत्तपरिसंख्यानतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४२. ॐ ह्रीं रसपरित्यागतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४३. ॐ ह्रीं विविक्तशयनासनतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४४. ॐ ह्रीं कायक्लेशतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४५. ॐ ह्रीं प्रायश्चित्ततप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४६. ॐ ह्रीं विनयतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४७. ॐ ह्रीं वैयावृत्यतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४८. ॐ ह्रीं स्वाध्यायतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
४९. ॐ ह्रीं व्युत्सर्गतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
५०. ॐ ह्रीं ध्यानतप:क्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
५१. ॐ ह्रीं सम्यग्दर्शनक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
५२. ॐ ह्रीं सम्यग्ज्ञानक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
५३. ॐ ह्रीं सम्यक्चारित्रक्रियाविशुद्धये श्रावकक्रियोपदेशकचतुर्विंशतितीर्थंकरेभ्यो नम:।
यह व्रत भव्यों के लिए सांसारिक सर्वसुख प्रदान कर अंत में सर्वोत्तम परमात्मपद प्राप्त करावे, यही मंगल कामना है।