bhavlingisant.com

श्री महावीराष्टक स्तोत्र

——————————————————-
यदीये चैतन्ये मुकुर इव भावाश्चिदचितः,
समं भांति ध्रौव्य-व्यय-जनि-लसंतोऽन्तरहिताः ।
जगत्साक्षी मार्ग-प्रकटन परो भानुरिव यो,
महावीर स्वामी नयनपथगामी भवतु मे (नः) ॥1 ॥
अताम्र यच्चक्षुः कमल-युगलं स्पंद रहितं,
जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि ।
स्फुटं मूर्तिर्यस्य प्रशमित-मयी वाति-विमला,
महावीरस्वामी नयनपथगामी भवतु मे (नः) ॥2॥
नमन्नाकेन्द्राली मुकुट मणि-भाजाल-जटिलं,
लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृतां ।
भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि,
महावीर स्वामी नयनपथगामी भवतु मे (नः) ॥३ ॥
यदर्चा-भावेन प्रमुदित-मना दर्दुर इह,
क्षणादासीत्स्वर्गी गुणगण-समृद्धः सुखनिधिः ।
लभन्ते सद्भक्ताः शिवसुख-समाजं किमु तदा,
महावीर स्वामी नयनपथगामी भवतु मे (नः) ॥4॥
कनत्स्वर्णाभासो ऽप्यपगत-तनुर्ज्ञान-निवहो,
विचित्रात्माप्येको नृपति-वर-सिद्धार्थ तनयः ।
अजन्मापि श्रीमान् विगत-भव-रागोद्भुत गतिः,
महावीर स्वामी नयनपथगामी भवतु मे (नः) ॥5॥
यदीया वाग्गङ्गा विविध-नय कल्लोल-विमला,
वृहज्ज्ञानां भोभि-र्जगति जनतां या स्नपयति ।
इदानी-मप्येषा बुधजन-मरालैः परिचिता,
महावीर स्वामी नयनपथगामी भवतु मे (नः) ॥6॥
अनिर्वा-रोद्रेकस्-त्रिभुवनजयी काम सुभटः,
कुमारावस्थाया-मपि निज-बलाद्येन विजितः ।
स्फुरन्-नित्यानन्द प्रशम-पद राज्याय स जिनो,
महावीर स्वामी नयनपथगामी भवतु मे (नः) ॥7॥
महामोहातंक-प्रशमन-पराकस्मिक-भिषङ,
निरापेक्षो बन्धु-र्विदित-महिमा मङ्गलकरः ।
शरण्यः साधूनां भव भयभृता-मुत्तमगुणो,
महावीर स्वामी नयनपथगामी भवतु मे (नः) ॥8॥
महावीराष्टकं स्तोत्रं भक्त्या भागेन्दुना कृतं।
यः पठेच्छृणु-याच्चापि स याति परमां गतिम् ॥

*************************************************************************************

Scroll to Top