bhavlingisant.com

लघु स्वयंभू स्तोत्र

————————————————
येन स्वयंबोध मयेन लोका,
आश्वासिताः केचन वित्तकार्ये।
प्रबोधिताः केचन मोक्ष-मार्गे,
तमादिनाथं प्रणमामि नित्यम् ॥ 1 ॥
इन्द्रादिभिः क्षीरसमुद्र-तोयैः
संस्नापितौ मेरुगिरौ जिनेन्द्रः ।
यः कामजेता जन-सौख्यकारी,
तं शुद्ध-भावा-दजितं नमामि ।॥ 2 ॥
ध्यान-प्रबन्धः प्रभवेन येन,
निहत्यकर्म-प्रकृतिः समस्ताः ।
मुक्ति-स्वरूपां पदवीं प्रपेदे,
तं संभवं नौमि महानुरागात् ॥3 ॥
स्वप्ने यदीया जननी क्षपायां,
गजादि वन्यन्तमिदं ददर्श ।
यत्तात इत्याह गुरुः परोऽयं,
नौमि प्रमोदा-दभिनंदनं तम् ॥ 4 ॥
कुवादिवादं जयता महान्तं,
नय प्रमाणै र्वचनै-र्जगत्सु ।
जैनं मतं विस्तरितं च येन,
तं देवदेवं सुमतिं नमामि ॥5॥
यस्यावतारे सति पितृधिष्ण्ये,
ववर्षरत्नानि हरे-र्निदेशात् ।
धनाधिपः षण्णव-मास पूर्वं,
पद्मप्रभं तं प्रणमामि साधुम् ॥ 6 ॥
नरेन्द्र-सर्वेश्वर नाक-नाथैर्-
वाणी भवन्ती जगृहे स्वचित्ते।
यस्यात्म-बोधः प्रथितः सभाया-
महंसुपार्श्व ननु तं नमामि ॥ 7 ॥
सत्प्रातिहार्यातिशय प्रपन्नो,
गुण-प्रवीणोहत-दोषसंगः ।
योलोक-मोहांध-तमः प्रदीपश्,
चंदप्रभंतंप्रणमामिभावात् ॥8॥
गुप्तित्रयं पंच महाव्रतानि,
पंचोपदिष्टाः समितिश्च येन।
बभाण यो द्वादशधा तपांसि,
तं पुष्पदं तं प्रणमामि देवम् ॥9॥
ब्रह्मा-व्रतांतो जिन नायकेनोत्
तम क्षमादि-र्दशधापिधर्मः ।
येन प्रयुक्तो व्रत-बंध-बुद्धया,
तं शीतलं तीर्थकरं नमामि ॥ 10 ॥
गणे जनानंदकरे धरान्ते,
विध्वस्त कोपे प्रशमैक-चित्ते ।
योद्वादशांगं श्रुतमादि-देश,
श्रेयांसमानौमि जिनं तमीशम् ॥ 11 ॥
मुक्त्यंगनाया रचिता विशाला,
रत्नत्रयी-शेखरता च येन।
यत्कंठ-मासाद्य बभूव श्रेष्ठा,
तंवासुपूज्यं प्रणमामि वेगात् ॥ 12 ॥
ज्ञानी विवेकी परम-स्वरूपी,
ध्यानी व्रती प्राणि-हितोपदेशी।
मिथ्यात्व-घाती शिवसौख्य भोजी
बभूव यस्तं विमलं नमामि ॥ 13 ॥
आभ्यंतरं बाह्य-मनेकधा-यः,
परिग्रहं सर्व-मपाचकार ।
यो मार्ग-मुद्दिश्य हितं जनानां,
वंदे जिनं तं प्रणमाम्यनंतम् ।। 14 ॥
सार्द्ध पदार्था नव सप्ततत्त्वैः,
पंचास्तिकायाश्च न कालकायाः ।
षड्द्रव्यनिर्णीति-रलोकयुक्तिर,
येनोदिता तं प्रणमामि धर्मम् ॥15॥
यश्चक्रवर्ती भुवि पञ्चमोऽभूच्,
छी नंदनोद्वादशकोगुणानाम् ।
निधिप्रभुः षोडशको जिनेन्द्रस्,
तं शांतिनाथं प्रणमामि भेदात् ।। 16 ॥
प्रशंसितो यो न बिभर्ति हर्षं,
विराधितो यो न करोति रोषं।
शीलं-व्रताद्ब्रह्मपदंगतो यस्,
तं कुंथुनाथं प्रणमामि हर्षात् ॥ 17 ॥
न संस्तुतो न प्रणतः सभायां,
यः सेवितोऽन्तर्गण-पूरणाय ।
पदच्युतैः केवलिभि र्जिनस्य,
देवाधिदेवं प्रणमाम्यरं तम् ॥ 18 ॥
रत्नत्रयं पूर्व-भवान्तरे यो,
व्रतं पवित्रं कृतवा-नशेषम्।
कायेन वाचा मनसा विशुद्धया,
तं मल्लिनाथं प्रणमामि भक्त्या॥19॥
ब्रुवन्नमः सिद्ध-पदायवाक्य-
मित्यग्रहीद्यः स्वयमेव लोचम् ।
लौकान्तिकेभ्यः स्तवनं निशम्य,
वंदे जिनेशं मुनिसुव्रतं तम् ।। 20 ॥
विद्यावते तीर्थकराय तस्मा-
याहार दानं ददतो विशेषात् ।
गृहे नृपस्या-जनिरत्नवृष्टिः,
स्तौमि प्रमाणान्-नयतो नर्मितम् ॥21॥
राजीमतीं यः प्रविहाय मोक्षे,
स्थितिं चकारा-पुनरागमाय ।
सर्वेषु जीवेषु दया दधानस्,
तं नेमिनाथं प्रणमामि भक्त्या ॥22॥
सर्पाधिराजः कमठारितो-यैर्,
ध्यान स्थितस्यैव फणावितानैः ।
यस्योपसर्गं निरवर्त यत्तं,
नमामि पार्श्व महतादरेण ॥23॥
भवार्णवे जन्तु-समूहमेन-
माकर्षयामास-हि-धर्म-पोतात् ।
मज्जन्त-मुद्वीक्ष्य य एनसापि-
श्रीवर्द्धमानं प्रणमाम्यहं तं ॥ 24 ॥
यो धर्मं दशधा करोति पुरुषः स्त्री वा कृतोपस्कृतं,
सर्वज्ञ-ध्वनि-संभवं त्रिकरण-व्यापार-शुद्धयानिशम् ।
भव्यानां जयमालया विमलया पुष्पांजलिं दापयन्,
नित्यं स श्रियमातनोति सकलं स्वर्गापवर्ग-स्थितिम् ।।25॥

(इति श्री लघु स्वयंभू स्तोत्र)

*************************************************************************************

Scroll to Top