वीतराग स्तोत्र
शिवं शुद्ध बुद्धं परं विश्वनाथं, न देवो न बंधुर्न कर्मा न कर्ता। 
न अङ्ग न सङ्ग न स्वेच्छा न कार्य, चिदानन्दरूपं नमो वीतरागम् ।। 
न बन्धो न मोक्षो न रागादिदोषः, न योगं न भोगं न व्याधिर्न शोकं । 
न कोपं न मानं न माया न लोभं, चिदानन्दरूपं नमो वीतरागम्।। 
न हस्तौ न पादौ न घ्राणं न जिह्वा, न चक्षुर्न कर्ण न वक्त्रं न निद्रा। 
न स्वामी न भृत्यः न देवो न मर्त्यः, चिदानन्दरूपं नमो वीतरागम् ।। 
न जन्यं न मृत्युं न मोहं न चिंता, न क्षुद्रो न भीतो न कार्यं न तन्द्रा। 
न स्वेदं न खेदं न वर्णं न मुद्रा, चिदानन्दरूपं नमो वीतरागम् ।। 
त्रिदण्डे त्रिखण्डे हरे विश्वनाथं, हृषीकेश-विध्वस्त-कर्मादिजालम् । 
न पुण्यं न पापं न चाक्षादि-गात्रं, चिदानन्दरूपं नमो वीतरागम् ।। 
न बालो न वृद्धो न तुच्छो न मूढो, न स्वेदं न भेदं न मूर्तिनं स्नेहः। 
न कृष्णं न शुक्लं न मोहं न तंद्रा, चिदानन्दरूपं नमो वीतरागम् ।। 
न आद्यं न मध्यं न अन्तं न चान्या, न द्रव्यं न क्षेत्रं न कालो न भावः । 
न शिष्यो गुरुर्नापि हीनं न दीनं, चिदानन्दरूपं नमो वीतरागम् ।। 
इदं ज्ञानरूपं स्वयं तत्त्ववेदी, न पूर्ण न शून्यं न चैत्यं स्वरूपो। 
न चान्यो न भिन्नं न परमार्थमेकं चिदानन्दरूपं नमो वीतरागम् ।।
आत्माराम-गुणाकरं गुणनिधिं, चैतन्यरत्नाकर, 
सर्वे भूतगतागते सुख-दुःखे, ज्ञाते त्वया सर्वगे। 
त्रैलोक्याधिपते स्वयं स्वमनसा, ध्यायन्ति योगीश्वराः,
वन्दे तं हरिवंश हर्ष-हृदयं, श्रीमान् हृदाभ्युद्यताम् ।। 
(इति वीतराग स्तोत्र)