bhavlingisant.com

आचार्य वंदना


अथ पौर्वाहि्णक (आपराहि्णक ) आचार्य वन्दना-क्रियायां पूर्वाचार्यनुक्रमेण, सकल-कर्म-क्षयार्थं, भाव-पूजा-वन्दना-स्तव-समेतं श्री सिद्धभक्ति कायोत्सर्गं करोम्यहम् ।

लघु सिद्धभक्ति

सम्मत्तणाणदंसण-वीरियसुहुमं तहेव अवगहणं।
अगुरुलघुमव्वावाहं, अट्ठगुणा होंति सिद्धाणं।।१।।
तवसिद्धे णयसिद्धे, संजमसिद्धे चरित्तसिद्धे य।
णाणम्मि दंसणम्मि य, सिद्धे सिरसा णमंसामि।।२।।
अंचलिका
इच्छामि भंते! सिद्धभत्तिकाउस्सग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचारित्तजुत्ताणं अट्ठविह-कम्मविप्पमुक्काणं अट्ठगुणसंपण्णाणं उड्ढलोयमत्थयम्मि पइट्ठियाणं तवसिद्धाणं णयसिद्धाणं संजमसिद्धाणं चरित्तसिद्धाणं अतीदाणागदवट्टमाणकालत्तयसिद्धाणं सव्वसिद्धाणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।

अथ पौर्वाहि्णक (आपराहि्णक ) आचार्य वन्दना-क्रियायां पूर्वाचार्यनुक्रमेण, सकल-कर्म-क्षयार्थं, भाव-पूजा-वन्दना-स्तव-समेतं श्री श्रुतभक्ति कायोत्सर्गं करोम्यहम् ।

लघु श्रुतभक्ति

कोटीशतं द्वादश चैव कोट्यो, लक्षाण्यशीतिस्त्र्यधिकानि चैव।
पंचाशदष्टौ च सहस्रसंख्य-मेतच्छ्रुतं पंचपदं नमामि।।१।।
अरहंतभासियत्थं, गणहरदेवेहिं गंथियं सम्मं।
पणमामि भत्तिजुत्तो, सुदणाणमहोवहिं सिरसा।।२।।
अंचलिका
इच्छामि भंते! सुदभत्तिकाउस्सग्गो कओ तस्सालोचेउं अंगोवंगपइण्णय-पाहुडय-परियम्मसुत्त-पढमाणिओग-पुव्वगय-चूलिया चेव सुत्तत्थय-थुइ-धम्म-कहाइयं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसम्पत्ति होउ मज्झं।

अथ पौर्वाहि्णक (आपराहि्णक ) आचार्य वन्दना- क्रियायां पूर्वाचार्यनुक्रमेण, सकल-कर्म-क्षयार्थं, भाव-पूजा-वन्दना-स्तव-समेतं श्री आचार्य भक्ति कायोत्सर्गं करोम्यहम् ।

लघु आचार्यभक्ति

श्रुतजलधिपारगेभ्यः स्वपरमतविभावनापटुमतिभ्य:।
सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्य:।।१।।
छत्तीसगुणसमग्गे पंचविहाचारकरणसंदरिसे।
सिस्साणुग्गहकुसले धम्माइरिये सदा वन्दे।।२।।
गुरुभत्तिसंजमेण य तरंति संसारसायरं घोरं।
छिण्णंति अट्ठकम्मं जम्मण-मरणं ण पावेंति।।३।।
ये नित्यं व्रतमंत्रहोमनिरता ध्यानाग्निहोत्राकुला:।
षट्कर्माभिरतास्तपोधनधना: साधुक्रिया: साधव:।।
शीलप्रावरणा गुणप्रहरणाश्चन्द्रार्कतेजोऽधिका:।
मोक्षद्वारकपाटपाटनभटा:, प्रीणंतु मां साधव:।।४।।
गुरवः पांतु नो नित्यं, ज्ञानदर्शननायका:।
चारित्रार्णवगम्भीरा: मोक्षमार्गोपदेशका:।।५।।
अंचलिका
इच्छामि भन्ते! आइरियभत्तिकाउस्सग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचारित्तजुत्ताणं पंचविहाचाराणं आइरियाणं, आयारादि-सुदणाणोवदेसयाणं उवज्झायाणं, तिरयणगुणपालणरयाणं सव्वसाहूणं, णिच्चकालं अंचेमि पूजेमि वन्दामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।

आचार्य परम्परा के छंद
श्री ‘आदिसागर-आचार्यः’ गुरुं चारित्र विभूषितं ।
भिषजं मांत्रिकं ज्योतिर्विदं नैयायिकं मतं ।
निमित्तज्ञं बुधैः पूज्यं, सर्व संग विदूरितं ।
प्रभाव शालिनं धीरं, वंदे त्रैविध भक्तितः ।।1।।

वंदे श्री ‘महावीर कीर्ति’ सुगुरुं, विद्याब्धि पार प्रदं।
कालेद्यापि तपोनिधिं गुण गणैः, पूर्णम् पवित्रं स्वयं ।
नग्नत्वा द्वाविंशति परिषहै, र्भग्नोन यो योगिराट्।
पायान्मां कुबुद्धि कुष्ट कुहरात, संसार पाथोनिधे।।2।।

कल्पांत काल वचना विषया गुरुणां।
लोकोत्तराऽखिल गुण स्तवनं प्रशंसा।
स्वामिन् नमोस्तु सिरसा मनसा वचोभिः ।
दद्यात् शिवं ‘विमलसागर’ सूरिवर्यः ।।3।।

स्वाध्याय ध्यान तप त्याग महान मूर्तिः।
सिद्धान्त सार कुशलो जिनदेव भक्त्या।
महावीरकीर्ति गुरुवर्य सुपट्ट शिष्य ।
नित्य नमामि सूरि ‘सन्मतिसागराय’ ।।4।।

तुभ्यं नमो रवि समः तव तेजकाय ।
तुभ्यं नमः शशि समुज्ज्वल वैभवाय ।
तुभ्यं नमो दुरित जाल विनाशनाय ।
तुभ्यं नमो गुरु ‘विराग’ शिव प्रदाय ।।5।।

तुभ्यं नमः परम रूप दिगम्बराय ।
तुभ्यं नमः सु जिनशासन वर्धनाय ।
तुभ्यं नमो गुरु विराग सु नंदनाय ।
तुभ्यं नमो गुरु ‘विमर्श’ यतीश्वराय ।।6।।

प्रायश्चित याचना विधि
हे स्वामिन् ! राइय/ देवसिय अष्टविंशति मूलगुणेषु मुनिव्रत/ आर्यिकाव्रत क्रियायां मनसा वचसा कर्मणा कृत-कारित- अनुमोदनैः आहारे विहारे निहारे च रागेण द्वेषेण मोहेन भयेन लज्जया प्रमादेन वा जागरणे स्वप्ने च ज्ञाताज्ञात भावेन अतिक्रम-व्यतिक्रम-अतिचार-अनाचार इत्यादयो दोषा लग्नाः तान् क्षमित्वा प्रायश्चित्त-दानेन शुद्धं कुर्यात् माम् ।

*************************************************************************************

Scroll to Top