bhavlingisant.com

श्री सुप्रभात स्तोत्र

————————————-

यत्स्वर्गावतरोत्सवे यदभवज्जन्माभिषेकोत्सवे,
यद्दीक्षा-ग्रहणोत्सवे यदखिल-ज्ञानप्रकाशोत्सवे ।
यन्निर्वाणगमोत्सवे जिनपतेः, पूजाद्भुतं तद्भवैः,
सङ्गीत स्तुति मंगलैः प्रसरतां, मे सुप्रभातोत्सवः ॥1॥

श्रीमन्नतामर-किरीटमणिप्रभाभि-
रालीढपाद-युग दुर्द्धर-कर्मदूर।
श्रीनाभिनंदन ! जिनाजित ! शम्भवाख्य !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥2॥
छत्रत्रय प्रचल चामर वीज्यमान,
देवाभिनन्दनमुने ! सुमते ! जिनेन्द्र ।
प‌द्मप्रभा-रुणमणि-द्युतिभासुरांग,
त्वद्ध्यानतोस्तु सततं मम सुप्रभातम् ॥3॥
अर्हन् सुपार्श्व ! कदलीदलवर्ण-गात्र,
प्रालेयतारगिरि-मौक्तिक वर्णगौर।
चन्द्रप्रभ ! स्फटिक पाण्डुर पुष्पदन्त !,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥4॥
सन्तप्त-काञ्चनरुचे जिन शीतलाख्य !
श्रेयान्विनष्ट दुरिताष्ट कलंक पंक ।
बंधूक-बंधुररुचे जिन वासुपूज्य !,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥5॥
उद्दण्ड दर्प-करिपो विमलामलांग,
स्थे मन्ननन्तजिदनन्त-सुखाम्बुराशे ।
दुष्कर्म कल्मष विवर्जित-धर्मनाथ!,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥6॥
देवामरी-कुसुम सन्निभ-शान्तिनाथ !
कुन्थो ! दयागुण-विभूषण-भूषितांग।
देवाधिदेव भगवन्नर तीर्थनाथ,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥7॥
यन्मोह-मल्ल मदभञ्जन मल्लिनाथ ! –
क्षेमङ्करा – वितथ शासन-सुव्रताख्य ।
सत्सम्पदा प्रशमितो नमि नामधेय,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥8।।
तापिच्छ-गुच्छरुचिरोज्ज्वल-नेमिनाथ !
घोरोपसर्ग-विजयिन् जिन पार्श्वनाथ।
स्याद्वाद-सूक्ति-मणि दर्पण-वर्द्धमान !
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥9॥
प्रालेय नील हरितारुण-पीतभासं,
यन्मूर्तिमव्यय-सुखावसथं मुनीन्द्राः ।
ध्यायन्ति सप्ततिशतं जिनवल्लभानां,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥ 10 ॥

सुप्रभातं सुनक्षत्रं, माङ्गल्यं परिकीर्तितम् ।
चतुर्विंशतितीर्थानां, सुप्रभातं दिने दिने ।॥ 11 ॥
सुप्रभातं सुनक्षत्रं, श्रेयः प्रत्यभिनन्दितम् ।
देवता ऋषयः सिद्धाः, सुप्रभातं दिने दिने ।। 12 ।।
सुप्रभातं तवैकस्य, वृषभस्य महात्मनः ।
येन प्रवर्तितं तीर्थं, भव्यसत्त्व-सुखावहम् ॥ 13 ॥
सुप्रभातं जिनेन्द्राणां, ज्ञानोन्मीलित चक्षुषाम् ।
अज्ञान-तिमिरांधानां, नित्यमस्तमितो रविः ॥14॥
सुप्रभातं जिनेन्द्रस्य, वीरः कमललोचनः ।
येन कर्माटवी दग्धा, शुक्लध्यानोग्रवह्निना ।।15।।
सुप्रभातं सुनक्षत्रं, सुकल्याणं सुमङ्गलम् ।
त्रैलोक्य हित कर्तृणां, जिनानामेव शासनम् ॥ 16 ॥
(इतिश्री सुप्रभात स्तोत्र)

*************************************************************************************

Scroll to Top