समवसरण व्रत(लघु)


विधि-

समवसरण का व्रत समवसरण की आठ भूमि, तीन कटनी आदि को लक्षित करके किया जाता है। इसमें २४ व्रत हैं। व्रत के दिन तीर्थंकर प्रतिमा का पंचामृत अभिषेक, समवसरण पूजा करके उपवास करें। उत्तम विधि उपवास, मध्यम अल्पाहार एवं जघन्य एकाशन है। व्रत पूर्ण करके उद्यापन में समवसरण रचना बनवाकर प्रतिष्ठा कराना अथवा समवसरण मंडल विधान करना। २४ ग्रंथ आदि का दान देना। जहाँ-जहाँ प्रभु के समवसरण की रचना बनी हुई हैं उनके दर्शन करना। इस व्रत का फल तत्काल में संपूर्ण मनोरथों की सिद्धि, परम्परा से समवसरण के दर्शन का लाभ और तीर्थंकर पद की प्राप्ति आदि भी संभव है।

समुच्चय मंत्र-

१. ॐ ह्रीं जगदापद्विनाशनाय सकलगुणकरण्डाय श्रीसर्वज्ञाय अर्हत्परमेष्ठिने नम:।

अथवा-

२. ॐ ह्रीं समवसरणपद्मसूर्यवृषभादिवर्धमानान्तेभ्यो नम:।
प्रत्येक व्रत के पृथक्-पृथक् मंत्र-
१. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणसंबंधि-मानस्तंभस्थितसर्वजिनप्रतिमाभ्यो नम:।
२. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणसंबंधि-चैत्यप्रासादस्थितसर्वजिनप्रतिमाभ्यो नम:।
३. ॐ ह्रीं खातिकाभूमिवैभवमंडितसमवसरणस्थित चतुर्विंशतितीर्थंकरेभ्यो नम:।
४. ॐ ह्रीं लताभूमिवैभवमंडितसमवसरणस्थित चतुर्विंशतितीर्थंकरेभ्यो नम:।
५. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणसंबंधि-उपवनभूमिचतुर्दिक् चैत्यवृक्षस्थितसर्वजिनप्रतिमाभ्यो नम:।
६. ॐ ह्रीं ध्वजभूमिवैभवमंडितसमवसरणस्थितचतुर्विंशतितीर्थंकरेभ्यो नम:।
७. ॐ ह्रीं चतुर्विंशतितीर्र्थंकरसमवसरणसंबंधि-कल्पवृक्षभूमिचतुर्दिक्सिद्धार्थवृक्षस्थितसिद्धप्रतिमाभ्यो नम:।
८. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणसंबंधि-भवनभूमिस्थितनवनवस्तूपमध्यविराजमानसर्वजिनप्रतिमाभ्यो नम:।
९. ॐ ह्रीं श्रीमंडपभूमिमंडितसमवसरणविभूतिधारक चतुर्विंशतितीर्थंकरेभ्यो नम:।
१०. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणसंबंधि-प्रथमकटनीस्थितयक्षेन्द्रमस्तकोपरिविराजमान धर्मचक्रभ्यो नम:।
११. ॐ ह्रीं द्वितीयकटनीउपरि-अष्टमहाध्वजावैभवधारकचतुर्विंशतितीर्थंकरेभ्यो नम:।
१२. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणसंबंधितृतीयपीठोपरिस्थितगंधकुटीभ्यो नम:।
१३. ॐ ह्रीं चतुस्त्रिंशदतिशयसमन्वितचतुर्विंशतितीर्थंकरेभ्यो नम:।
१४. ॐ ह्रीं अष्टमहाप्रातिहार्यसमन्वितचतुर्विंशतितीर्थंकरेभ्यो नम:।
१६. ॐ ह्रीं अनन्तदर्शनगुणसमन्वितचतुर्विंशतितीर्थंकरेभ्यो नम:।
१७. ॐ ह्रीं अनन्तसौख्यगुणसमन्वितचतुर्विंशतितीर्थंकरेभ्यो नम:।
१८. ॐ ह्रीं अनन्तवीर्यगुणसमन्वितचतुर्विंशतितीर्थंकरेभ्यो नम:।
१९. ॐ ह्रीं अष्टादशमहादोषविरहितचतुर्विंशतितीर्थंकरेभ्यो नम:।
२०. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणस्थित-एकोनषष्ट्यधिकचतुर्दश शतगणधरादिअष्टाविंशतिलक्ष-अष्टचत्वारिशंतसहस्रसर्व मुनिभ्यो नम:।
२१. ॐ ह्रीं चतुर्विंशतितीर्थंकरसमवसरणस्थित-ब्राह्मीगणिनीप्रमुख-पंचाशल्लक्ष-पंचाशत्सहस्र-द्वयशतपंचाशत् आर्यिकाभ्यो नम:।

अथवा-

२१. ॐ ह्रीं समवसरणस्थितब्राह्मीगणिनीप्रमुखपंचाशल्लक्ष-पंचाशत्सहस्र-द्वयशतपंचाशदार्यिकावंदितचरणकमल-चतुर्विंशतितीर्थंकरेभ्यो नम:।
२२. ॐ ह्रीं समवसरणस्थित-असंख्यातदेवदेवीवंदितचरणकमलचतुर्विंशतितीर्थंकरेभ्यो नम:।
२३. ॐ ह्रीं समवसरणस्थित-संख्यातमनुष्यगण-श्रावकश्राविकावंदितचरणकमल चतुर्विंशतितीर्थंकरेभ्यो नम:।
२४. ॐ ह्रीं समवसरणस्थित परस्परविरोध विवर्जित संख्याततिर्यग्गणवंदितचरणकमल चतुर्विंशतितीर्थंकरेभ्यो नम:।