समवसरण व्रत विधि(वृहत् समवसरण व्रत १७० हैं)


ढाई द्वीप में १७० कर्मभूमियों में यदि एक साथ अधिकतम तीर्थंकर होवें तो १७० हो सकते हैं। एक साथ नहीं भी हों तो भी इन १७० कर्मभूमियों में तीर्थंकर होते रहते हैं। उन १७० कर्मभूमियों के तीर्थंकरों के १७० व्रत किये जाते हैं। इनमें तिथियों का कोई नियम नहीं है। अपनी सुविधा के अनुसार किन्हीं भी तिथियों में यह व्रत करें। मंदिर में तीर्थंकर भगवंतों की प्रतिमा का पंचामृत अभिषेक करके समवसरण पूजा करें। उत्कृष्ट विधि उपवास, मध्यम अल्पाहार और जघन्य विधि एकाशन करना है। व्रत पूर्ति के अनंतर किन्हीं भी तीर्थंकर का समवसरण बनवाकर प्रतिष्ठा करावें या जहाँ-जहाँ समवसरण बने हैं उन की वंदना करके समवसरण विधान करके व्रत का उद्यापन करें।

समवसरण व्रत का समुच्चय मंत्र –

ॐ ह्रीं सर्वकर्मभूमिस्थितसप्तत्यधिकशतसमवसरणमध्यविराजमाना-चिन्त्यविभूतिसहित तीर्थंकरेभ्यो नमो नम:।
प्रत्येक व्रत के पृथक्-पृथक् मंत्र—
जम्बूद्वीप के ३४ समवसरण के ३४ मंत्र
१.ॐ ह्रीं जम्बूद्वीपसंबंधि-भरतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।

२.ॐ ह्रीं जम्बूद्वीपसंबंधि-ऐरावतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३.ॐ ह्रीं जम्बूद्वीपसंबंधि-कच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
४.ॐ ह्रीं जम्बूद्वीपसंबंधि-सुकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
५.ॐ ह्रीं जम्बूद्वीपसंबंधि-महाकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
६.ॐ ह्रीं जम्बूद्वीपसंबंधि-कच्छकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
७.ॐ ह्रीं जम्बूद्वीपसंबंधि-आवर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
८.ॐ ह्रीं जम्बूद्वीपसंबंधि-लांगलावर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
९.ॐ ह्रीं जम्बूद्वीपसंबंधि-पुष्कलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१०.ॐ ह्रीं जम्बूद्वीपसंबंधि-पुष्कलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
११.ॐ ह्रीं जम्बूद्वीपसंबंधि-सुवत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।

१३.ॐ ह्रीं जम्बूद्वीपसंबंधि-महावत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१४.ॐ ह्रीं जम्बूद्वीपसंबंधि-वत्सकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१५.ॐ ह्रीं जम्बूद्वीपसंबंधि-रम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१६.ॐ ह्रीं जम्बूद्वीपसंबंधि-सुरम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१७.ॐ ह्रीं जम्बूद्वीपसंबंधि-रमणीयाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१८.ॐ ह्रीं जम्बूद्वीपसंबंधि-मंगलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१९.ॐ ह्रीं जम्बूद्वीपसंबंधि-पद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२०.ॐ ह्रीं जम्बूद्वीपसंबंधि-सुपद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२१.ॐ ह्रीं जम्बूद्वीपसंबंधि-महापद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२२.ॐ ह्री जम्बूद्वीपसंबंधि-पद्मकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२३.ॐ ह्रीं जम्बूद्वीपसंबंधि-शंखाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२४.ॐ ह्रीं जम्बूद्वीपसंबंधि-नलिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२५.ॐ ह्रीं जम्बूद्वीपसंबंधि-कुमुदाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२६.ॐ ह्रीं जम्बूद्वीपसंबंधि-सरिताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२७.ॐ ह्रीं जम्बूद्वीपसंबंधि-वप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२८.ॐ ह्रीं जम्बूद्वीपसंबंधि-सुवप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२९.ॐ ह्रीं जम्बूद्वीपसंबंधि-महावप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३०.ॐ ह्रीं जम्बूद्वीपसंबंधि-वप्रकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३१.ॐ ह्रीं जम्बूद्वीपसंबंधि-गंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३२.ॐ ह्रीं जम्बूद्वीपसंबंधि-सुगंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३३.ॐ ह्रीं जम्बूद्वीपसंबंधि-गंधिलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३४.ॐ ह्रीं जम्बूद्वीपसंबंधि-गंधमालिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
पूर्वधातकीखण्डद्वीप के ३४ समवसरण के ३४ मंत्र
१.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-भरतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-ऐरावतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-कच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
४.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-सुकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
५.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-महाकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
६.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-कच्छकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
७.ॐ ह्रीं पूर्वधातकीखण्डद्वीपासंबंधि-आवर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
८.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-लांगलावर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
९.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-पुष्कलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१०.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-पुष्कलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
११.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-वत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१२.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-सुवत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१३.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-महावत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
१४.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-वत्सकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
१५.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-रम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१६.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-सुरम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१७.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-रमणीयाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१८.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-मंगलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
१९.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-पद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२०.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-सुपद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२१.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-महापद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
२२.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-पद्मकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
२३.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-शंखाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२४.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-नलिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२५.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-कुमुदाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२६.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-सरिताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२७.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-वप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२८.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-सुवप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२९.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-महावप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३०.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-वप्रकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
३१.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-गंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३२.ॐ ह्री पूर्वधातकीखण्डद्वीपसंबंधि-सुगंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३३.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-गंधिलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३४.ॐ ह्रीं पूर्वधातकीखण्डद्वीपसंबंधि-गंधमालिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
पश्चिमधातकीखण्डद्वीप के ३४ समवसरण के ३४ मंत्र
१.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-भरतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-ऐरावतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-कच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
४.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-सुकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
५.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-महाकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
६.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-कच्छकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
७.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपासंबंधि-आवर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
८.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-लांगलावर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
९.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-पुष्कलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१०.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-पुष्कलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
११.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-वत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१२.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-सुवत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१३.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-महावत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१४.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-वत्सकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१५.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-रम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१६.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-सुरम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१७.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-रमणीयाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१८.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-मंगलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१९.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-पद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२०.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-सुपद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२१.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-महापद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२२.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-पद्मकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२३.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-शंखाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२४.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-नलिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२५.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-कुमुदाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२६.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-सरिताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२७.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-वप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२८.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-सुवप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२९.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-महावप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३०.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-वप्रकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३१.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-गंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३२.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-सुगंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३३.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-गंधिलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३४.ॐ ह्रीं पश्चिमधातकीखण्डद्वीपसंबंधि-गंधमालिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
पूर्वपुष्करार्धद्वीप के ३४ समवसरण के ३४ मंत्र
१.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-भरतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-ऐरावतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-कच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
४.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-सुकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
५.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-महाकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
६.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-कच्छकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
७.ॐ ह्रीं पूर्वपुष्करार्धद्वीपासंबंधि-आवर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
८.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-लांगलावर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
९.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-पुष्कलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१०.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-पुष्कलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
११.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-वत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१२.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-सुवत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१३.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-महावत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१४.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-वत्सकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१५.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-रम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१६.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-सुरम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१७.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-रमणीयाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१८.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-मंगलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१९.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-पद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२०.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-सुपद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२१.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-महापद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२२.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-पद्मकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२३.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-शंखाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२४.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-नलिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२५.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-कुमुदाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२६.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-सरिताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२७.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-वप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२८.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-सुवप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२९.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-महावप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३०.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-वप्रकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३१.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-गंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३२.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-सुगंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३३.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-गंधिलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३४.ॐ ह्रीं पूर्वपुष्करार्धद्वीपसंबंधि-गंधमालिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
पश्चिमपुष्करार्धद्वीप के ३४ समवसरण के ३४ मंत्र
१.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-भरतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-ऐरावतक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-कच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
४.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-सुकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
५.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-महाकच्छाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
६.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-कच्छकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
७.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-लांगलावर्ताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
९.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-पुष्कलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१०.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-पुष्कलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
११.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-वत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१२.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-सुवत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१३.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-महावत्साविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
१४.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-वत्सकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
१५.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-रम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१६.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-सुरम्याविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१७.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-रमणीयाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१८.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-मंगलावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
१९.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-पद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२०.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-सुपद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२१.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-महापद्माविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२२.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-पद्मकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
२३.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-शंखाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२४.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-नलिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२५.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-कुमुदाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२६.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-सरिताविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२७.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-वप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२८.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-सुवप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
२९.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-महावप्राविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३०.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-वप्रकावतीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।
३१.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-गंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३२.ॐ ह्री पश्चिमपुष्करार्धद्वीपसंबंधि-सुगंधाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३३.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-गंधिलाविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकरपरमदेवाय नम:।
३४.ॐ ह्रीं पश्चिमपुष्करार्धद्वीपसंबंधि-गंधमालिनीविदेहक्षेत्रार्यखण्डे अचिन्त्यसमवसरणविभूतिसहिताय श्रीतीर्थंकर-परमदेवाय नम:।