विषापहार व्रत विधि


विषापहार स्तोत्र श्री ऋषभदेव स्तोत्र है। यह श्री धनंजय कवि की रचना है। इस स्तोत्र के रचते ही उनके पुत्र का सर्पविष उतर गया था। इसलिए विषापहार यह इसका सार्थक नाम है। इसमें ४० व्रत किए जाते हैं भक्तामर के समान इन व्रतों को करना चाहिए।

समुच्चय मंत्र-

ॐ ह्रीं अर्हं सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।

प्रत्येक व्रत के पृथक्-पृथक् ४० मंत्र –

१.ॐ ह्रीं अर्हं स्वात्मस्थिताय केवलज्ञानकिरणैर्लोकालोकव्याप्ताय सर्वविषापहारिणे आदितीर्थंकरश्री ऋषभदेवाय नम:।
२.ॐ ह्रीं अर्हं युगारंभे युगादिब्रह्मणे वृषभनामप्राप्ताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३.ॐ ह्रीं अर्हं भाक्तिकस्योपरि कृपादृष्टिधारकाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
४.ॐ ह्रीं अर्हं परमस्तुत्यगुणसमन्विताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
५.ॐ ह्रीं अर्हं हिताहितविवेकशून्यप्राणिनां बालवैद्याय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
६.ॐ ह्रीं अर्हं विनतजनाभिमतफलप्रदायकाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
७.ॐ ह्रीं अर्हं रागद्वेषादिविरहितैकरूपादर्शवद् वीतरागाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
८.ॐ ह्रीं अर्हं गंभीरोत्तुंगविशालगुणविभूषिताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
९.ॐ ह्रीं अर्हं पुनरागमनविरहिताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१०.ॐ ह्रीं अर्हं कामदेवभस्मसात्करणाय सर्वकालजाग्रते सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
११.ॐ ह्रीं अर्हं समुद्रवत्स्वाभाविमहिमोपेताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१२.ॐ ह्रीं अर्हं संसारसागरतरणोपायप्रदर्शकाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१३.ॐ ह्रीं अर्हं मूढजनहितोपदेशिने सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१४.ॐ ह्रीं अर्हं विषापहारमण्यौषध-मंत्र-रसायनस्वरूपपर्यायवाचिनामधारकाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१५.ॐ ह्रीं अर्हं सर्वजगद्हस्तकृतसामथ्र्यप्रापकाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१६.ॐ ह्रीं अर्हं त्रिकाल-त्रैलोक्यज्ञानस्वामिने सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१७.ॐ ह्रीं अर्हं इन्द्रकृतप्रभुभक्तिस्वोपकारिगुणसमन्विताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१८.ॐ ह्रीं अर्हं सर्वजगत्प्रियत्वगुणसमन्विताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
१९.ॐह्रीं अर्हं स्वभक्तजनसर्ववांछितफलदानसमर्थाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२०.ॐ ह्रीं अर्हं तीर्थंकरप्रकृतिनिमित्तप्राप्तविभवाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२१.ॐ ह्रीं अर्हं मोहान्धकारत्रस्तजनहितोपदेशप्रकाशप्रदायिने सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२२.ॐ ह्रीं अर्हं मूढजनप्रतिबोधकाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२३.ॐ ह्रीं अर्हं स्वयमनन्तगुणादिस्वरूपमाहात्म्यप्राप्ताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२४.ॐ ह्रीं अर्हं त्रिभुवनविजयिमोहराजप्रभावमूलोन्मूलिने सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२५.ॐ ह्रीं अर्हं केवलैकमोक्षमार्गदर्शिने सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२६.ॐ ह्रीं अर्हं स्वयंविपक्षगणरहिताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२७.ॐ ह्रीं अर्हं ईप्सितफलप्रापकसमर्थाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२८.ॐ ह्रीं अर्हं सत्यमार्गप्रतिबोधकाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
२९.ॐ ह्रीं अर्हं सर्वहितकरस्याद्वादवचनोपदेशिने सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३०.ॐ ह्रीं अर्हं सर्वजनहितकरदिव्यध्वनिप्रकटितकरणाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३१.ॐ ह्रीं अर्हं अनंतगुणस्वामिने सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३२.ॐ ह्रीं अर्हं अभिमतफलप्राप्त्यर्थं प्रयत्नतत्परभाक्तिकजनमनोरथपूर्णीकराय सर्वविषापहारिणे आदितीर्थंकरश्री ऋषभदेवाय नम:।
३३.ॐ ह्रीं अर्हं पुण्यपापविरहितपरपुण्यहेतवे सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३४.ॐ ह्रीं अर्हं शब्द-गंध-स्पर्श-रूप-रसविरहिताय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३५.ॐ ह्रीं अर्हं अदृष्टपारविश्वपारंगताय जिनपतये सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३६.ॐ ह्रीं अर्हं त्रैलोक्यदीक्षागुरवे सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३७.ॐ ह्रीं अर्हं कालकलामतीताय विभवे सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
३८.ॐ ह्रीं अर्हं स्तुतिकत्र्रे याचनाविरहितायापि सर्वाभीप्सितफलप्रदायिने सर्वविषापहारिणे आदितीर्थंकरश्री ऋषभदेवाय नम:।
३९.ॐ ह्रीं अर्हं आत्मपोष्यशिष्याचार्याय परमकृपालवे सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।
४०.ॐ ह्रीं अर्हं सर्वसौख्यं यशो धनं जयं दातुं समर्थाय सर्वविषापहारिणे आदितीर्थंकर श्री ऋषभदेवाय नम:।